Hindi, asked by sana3966, 4 hours ago

3. अशुद्धवाक्यानि शुद्धानि कुरुत (अशुद्ध वाक्यों को शुद्ध करो)(क) ते चलचित्रं पश्यति।(ख) तत् फलं पतन्ति।(ग) अहम् तत्र न गमिष्यति।(घ) युवां तत्र गमिष्यसि।(ङ) त्वम् किम् अपश्यतम् ?​

Answers

Answered by mamtasingh1982may3
2

अशुद्धवाक्यानि शुद्धानि कुरुत (अशुद्ध वाक्यों को शुद्ध करो)(क) ते चलचित्रं पश्यति।(ख) तत् फलं पतन्ति।(ग) अहम् तत्र न गमिष्यति।(घ) युवां तत्र गमिष्यसि।(ङ) त्वम् किम् अपश्यतम् ?

Similar questions