Hindi, asked by rahulthakur22, 6 months ago

(3)
अधोलिखित गद्यांश को पढ़कर गद्यांश पर आधारित प्रश्नों
के उत्तर दीजिए-
प्रकृतिः मनु
ष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वत:
सम्बन्धः । सा विविध रूपेषु अस्मिन् जगति आत्मानं प्रकटयति ।
पशवः, पक्षिणः, वनस्पतयः च तस्याः एव आश्रयं प्राप्नुवन्ति । सा
स्वमनोहरेण सौन्दर्येण नीरस हृदयं सरसं करोति। सूर्यः, चन्द्र एव
तस्याः नेत्रे। शस्यश्यामला एषा भूमिः। विविधाः औषधयः
सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः
साधनैः उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतो विहाय​

Answers

Answered by mahisingh57
0

Answer:

mujhe sanskrit nahin aata to iska anuvad karke doge to main isko thik tarah se Bata paungi

Similar questions