Hindi, asked by eshaan06, 4 months ago

3. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पूर्णवाक्येन लिखत-
(2x5%3D10)
(क) भारते अनेके महापुरुषाः अभवन् महर्षिः दयानन्दः तेषु प्रमुखः आसीत्।।
(ख) तत्र समीपम् एव एकः यात्री अपि अतिष्ठत्।
(ग) ईर्ण्यया सः यात्री महर्षेः कुटीरम् आगत्य अकारणम् एव महर्षि दुर्वचनानि वदति स्म।
(घ) महर्षिः कथयति स्म यत् सः स्वयम् एव एकस्मिन् दिने सरलः भविष्यति।
(ङ) एकदा सः काशीनगरे गङ्गायाः तटे एकस्मिन् कुटीरे शिष्यैः सह अतिष्ठत्।​

Answers

Answered by devimanju6481
0

Answer:

which topic you ask

I don't understand your question

Answered by ayushkumar34953
0

Answer:

124563 is anss.

ooo Ⱨł ฿Ø₴₴ ₥Ɏ ɄłĐ 1764945401

Similar questions