Hindi, asked by menkakumari4151, 5 months ago

3. अधोलिखितानि वाक्यानि संशोधयत।
(नीचे लिखे वाक्यों को शुद्ध कीजिए। Correct the following sentences.)
1. वृक्षेण पत्राणि पतन्ति।
2. राधा याचकं भोजनं यच्छति।
3. छात्रः कलमात् लिखति।
4. बाल: कन्दुकात् क्रीडति।
5. छात्रा: विद्यालयेन गृहं गच्छन्ति।

Answers

Answered by AntaraBaranwal
6

Answer:

वृक्षात्

याचकाय

कलमेन

कंदुकेन

विद्यालयात्

Hope my answer helps.

Similar questions