CBSE BOARD X, asked by konchapravalika05, 1 month ago

3.अधोलिखितवाक्येषु उचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- [1x4=4]
i.सेवकः स्वामिनम्
| (क) सेवते (ख) सेवति (ग) सेवसे
ii.सदैव सत्यं
I (क) वदतु (ख) वदताम् (ग) वदन्तु
iii.तौ सायंकाले भ्रमितुम्। (क) अगच्छत् (ख) अगच्छताम् (ग) अगच्छन्
iv.वयं सदैव सुधीराः सुवीराः च
| (क) भवेयम् (ख) भवेव (ग) भवेम
v ययम उद्याने कदा
? (क) क्रीडति (ख) क्रीडयः (ग) क्रीडय​

Answers

Answered by prathameshgovilkar1
1

Answer:

१) सेवति।

२) वदन्तु।

३) अगच्छताम्।

४) भवेम।

५) क्रीडथ।

Similar questions