World Languages, asked by aayushp2016, 4 months ago

3. एकदा एक: (i)
स: जले (iii)
कुक्कुरः नदी तटम् अगच्छत्। तस्य मुखे एका (ii)
आसीत्।
अपश्यत्। सः मनसि अचिन्तयत् – “अयं कश्चिद् अपरः (iv)
अस्ति। अहम् अस्य कुक्कुरस्य रोटिकाम् (v)
।" इति विचिन्त्य सः निजमुख
। एवं कृते सति तस्य रोटिका (vii)
अपतत्। तदा सः कुक्कुरः
अतीव (viii)
अभवत्। अतएव कदापि (ix)
न कर्वव्यः। लोभेन मनः
मञ्जूषा
लोभः, कुक्कुरः, रोटिका, लोभी, निराशः, दूषयते, जले, स्वप्रतिबिम्बम्, अपहरामि, विस्फारितवान्
अभवत्। कच्छप:​

Answers

Answered by rubaina30
0

Answer:

I don't Understand Hindi! pls give it in ENGLISH

PLS

Explanation:

AND YEAH !! DO YOU PLAY FREE FIRE? I PLAY IT TOO..IM A PRO U KNOW UHM

Answered by HisiteshRJain
3

Answer:

PlZ mark me as a Brainlist for my nxt rank beacause I am too close

Similar questions