India Languages, asked by rohitsingh9213, 1 year ago

3 lines on environment in sanskrit please someone tell me.I will mark as brainliest.

Answers

Answered by saitejassb
2
वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट - पदार्थ - उच्च - ध्वनि - यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः। 

niki339: good night
saurabhsinghbihari: Good Night have a sweet dream.
niki339: what are you doing
saurabhsinghbihari: nothing
saurabhsinghbihari: so jaa good night
niki339: good morning
saurabhsinghbihari: good morning
niki339: good morning
niki339: how are you
saurabhsinghbihari: i am fine and what's about you.
Answered by saurabhsinghbihari
1
,I hope this answer would be helpful for you
Attachments:
Similar questions