India Languages, asked by lavyaawana, 4 months ago

3. लङ्लकारे परिवर्तनं कुरुत-
लङ्लकार में परिवर्तित कीजिए-
(i) स: गीतं गायति।
(ii) रामः पाठं स्मरति।
(ii) खगाः वृक्षे कूजन्ति।
(iv) आवां वृक्षम् आरोहावः।
(1) वयं कथा आकर्णयामः।
(vi) त्वं किं तोलयसि?
(vii) छात्र: प्रश्नं पृच्छति।
(viii) अहं पितरम् पृच्छामि।
(ix) युवां कं पीडयथ:?
(x) वयं खगान् पालयामः।​

Answers

Answered by bairwadeendayal38
1

दूसरा पॉइंट सही है राम पाठ पढता है

Similar questions