India Languages, asked by s15227bmedikonda3051, 9 months ago

3. मञ्जूषात: उचितपदं चित्वा कथायाः रिक्तस्थानानि पूरयत-
मञ्जूषा:- (प्रिय:, मक्षिका, सुप्त:, छिन्ना, मित्रता, वारं- वारम्, खड्गेन, व्यजनेन, नासिकायामेव, दूरं )
प एकस्य नृपस्य एक: (i)_____________वानर: आसीत् | एकदा नृप: (ii) ____________आसीत् I वानर: (ii)(iii)____________तम् अवीजयत् | तदैव एका(iv) ______________नृपस्य नासिकायां उपाविशत् |यद्यपि वानर: वान(v)_______________ व्यजनेन तां निवारयति स्म तथापि सा पुन: पुन: नृपस्य (vi) ________________उपविशति। स्म।अन्ते स: मक्षिकां हन्तुं(vii) ___________प्रहारं अकरोत् | मक्षिका तु उड्डीय(viii) ___________गता, किन्तु खड्गप्रहारेण नृप नृपस्य नासिका (ix)______________अभवत् | अतएवोच्यते –“मूर्खजनै: सह (x) _________________ नोचिता I”








Any one please answer this ​

Answers

Answered by subhashkale2017
5

Answer:

i cant say so much big and i cant

Similar questions