Hindi, asked by bittotomar123, 1 month ago

3. निम्नलिखित वाक्यों को निर्देशानुसार वचन परिवर्तन कीजिए।
क) ते विद्यालये अपठन् (द्विवचन)
ख) वृद्धः नरः जलम् पिबति (बहुवचन)
ग) तौ प्रातः भ्रमतः (बहुवचन)
घ) रामौ पठतः (एकवचन)
ड.) शिक्षिकाः गच्छन्ति (एकवचन)​

Answers

Answered by shishir303
8

दिए गए वाक्यों का दिए गए निर्देशानुसार वचन परिवर्तन इस प्रकार होगा...

(क) ते विद्यालये अपठन् (द्विवचन)

तौ विद्यालये अपठन्।

(ख) वृद्धः नरः जलम् पिबति (बहुवचन)

वृद्धाः नराः जलम् पिबन्ति।

(ग) तौ प्रातः भ्रमतः (बहुवचन)

ते प्रातः भ्रमन्ति।

(घ) रामौ पठतः (एकवचन)

रामः पठति।

(ड.) शिक्षिकाः गच्छन्ति (एकवचन)​

शिक्षिका गच्छति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions