India Languages, asked by TransitionState, 9 months ago

3.निर्जला-एकादशीव्रतं भवति (क) चैत्रमासे (ख) ज्येष्ठमासे (ग) कार्तिकमासे (घ) माघमासे

Answers

Answered by reenu54
0

Answer:

कार्तिक मासे निर्जला एकादशी व्रतं भवति ।

It is help you

Answered by SushmitaAhluwalia
0

Answer:

3.निर्जला-एकादशीव्रतं भवति -

(क) चैत्रमासे

(ख) ज्येष्ठमासे

(ग) कार्तिकमासे

(घ) माघमासे

एतत् प्रश्नस्य उत्तरम् अस्ति -

निर्जला-एकादशीव्रतं भवति ज्येष्ठमासे I

एकपदेन-  (ख) ज्येष्ठमासे

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: चतुर्दशम: भारतीय कालगणनया अस्ति ।

एतत् प्रश्न गद्यांशेन अस्ति -

चैत्रमास: - अस्मात् मासात् एव विक्रमसम्वत प्रारभ्यते। भगवतीदुर्गाया: उपासना, चैत्री चन्द्र: (सिन्धी समाजस्य पर्व:) भगवत: श्रीरामचन्द्रस्य जन्मोत्सव अस्मिन्नेव मासे आगच्छति।

वैशाखमास: - अस्मिन् मासे अक्षयतृीतिया, बुद्धपूर्णिमा च आयात:।

ज्येष्टमास: - अस्मिन् मासे निर्जला-एकादशी, वटसावित्री-व्रतपूजनम् अन्ये च माङ्गलिका: उत्सवा: भवन्ति।

Similar questions