India Languages, asked by taarinitrehan, 5 months ago

(3) नगरस्य पूर्वभागे एकम् उद्यानम् अस्ति। उद्याने विविधाः वृक्षाः, पादपाः, लताः च सन्ति। वृक्षाः मधुराणि फलानि यच्छन्ति। इमे
आम्रवृक्षा सन्ति। आम्रवृक्षे पिकः मधुरं गायति। पादपेषु लतासु च पुष्पाणि विकसन्ति। पुष्पेषु सुगन्धिं भवति। अतः पुष्पेषु भ्रमराः
तिष्ठन्ति, पुष्पाणां रसं पिबन्ति, मधुरेण स्वरेण च गुञ्जन्ति।
1. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत?
2 नगरस्य पूर्व भागे किम् अस्ति?
3 सुगन्धिः केषु भवति?
4 पिकः कुत्र तिष्ठति?
5 पुणेषु के तिष्ठन्ति?​

Answers

Answered by Anonymous
18

Answer:

1. सुंदर:उद्यान

2 नगरस्य पूर्व भागे एकम उद्यानं अस्ति

3 पुष्पेषु सुगंधि भवति।

4 पिक: आम्रे वृक्षस्य तिष्ठति।

5 पुष्पेषु भ्रमर: तिष्ठन्ति।

Similar questions