Hindi, asked by paramhanskp, 7 months ago

3. प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
ख) नि:सहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशसिता वर्तते?
:​

Attachments:

Answers

Answered by adityadabad73
11

Answer:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

(ग) रमाबाई केन सह विवाहम् अकरोत्?

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

Answer:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

Similar questions