CBSE BOARD X, asked by officialashutosh0, 4 months ago

3
प्रश्ननिर्माणं कुरुत-
(1) [महानगरे मध्ये] कालायसचक्रम अनिशं चलदस्ति ।
(2) व्याघ्रः [मानुषाद्] अपि विभेति ।
(3) [बलिनां स्निग्धभोजिनां] व्यायामः हि सदा पथ्यम् ।

Right answer will be marked as brainliest​

Answers

Answered by mrashutosh0007
1

Answer:

Here is your answer

Explanation:

1 कुत्र कालायसचक्रम अनिशं चलदस्ति ?

2 व्याघ्रः कस्मात् अपि विभेति ?

3 कस्या सदा व्यायामः हि सदा पथ्यम् ?

please mark me brainlist

Similar questions