3
प्रश्ननिर्माणं कुरुत-
(1) [महानगरे मध्ये] कालायसचक्रम अनिशं चलदस्ति ।
(2) व्याघ्रः [मानुषाद्] अपि विभेति ।
(3) [बलिनां स्निग्धभोजिनां] व्यायामः हि सदा पथ्यम् ।
Right answer will be marked as brainliest
Answers
Answered by
1
Answer:
Here is your answer
Explanation:
1 कुत्र कालायसचक्रम अनिशं चलदस्ति ?
2 व्याघ्रः कस्मात् अपि विभेति ?
3 कस्या सदा व्यायामः हि सदा पथ्यम् ?
please mark me brainlist
Similar questions