World Languages, asked by vinodkumarchotala, 16 days ago

3. रंगीन शब्दों के आधार पर प्रश्न निर्माण कीजिए-
(क) शैत्यं संवर्धयन् शीत: वायुः प्रवहति स्म।
(ख) सर्वेऽपि कम्बलेन आवृत्ताः शय्यामवलम्बन्ते स्म।
(ग) कम्बलाद् बहि: मुखम् आनीय अहमपश्यम्।
(घ) अहं पितृभ्यां भ्रातृभ्यां च सह रथ्याया: पार्वे वसामि।
(ङ) मम पितरौ रोगाक्रान्तौ जातौ।​

Answers

Answered by vanshika9157
0

Explanation:

here is your answer dwar

Attachments:
Similar questions