Hindi, asked by anisha21052007, 2 months ago

3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
क. मुनिः नद्यां स्नानं करोति स्म।
ख. मूषक: शिष्यै सह क्रीडति स्म।
मूषक: मुनेः समीपम् अगच्छत् ।
स: सुखेन तत्र वसति।
ङ. मूषकसिंह: मुनेः उपरि आक्रमणम् अकरोत्|​

Answers

Answered by Sasanksubudhi
0

Answer:

option b is the right answer

Similar questions