India Languages, asked by kanishkadhoke16, 4 months ago

3 संस्कृतभाषया लिखितानि वाक्यानि शुद्धानि कुरुत।
(क) तेन कार्यं कृतः।
ख) त्वया सह अहमपि गमिष्यसि।
(ग) तस्यै फलः ददातु।
(घ) रामं पुस्तकं स्वीकरोतु।
(ङ) गृहे धनः आनयतु।
(च) के प्रति पत्रिका प्रेषयति।​

Answers

Answered by Anonymous
3

Answer:

plz support the upper answer

Explanation:

she is correct

Similar questions