India Languages, asked by bohraram1234, 5 months ago

3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत Form the questions
(i) उष्ट्रः ग्राम्यः पशुः आसीत्।
(ii) सिंहः शरणागतस्य वधं न करोति।
(iii) उष्ट्र: शष्पाणि खादति।
(iv) काकादयः कथनकं मदोत्कटस्य समीपम् आनयन्ति।
(v) मदोत्कटस्य महागजेन सह सङ्ग्रामः अभवत्।

Answers

Answered by harshharshika2013
3

Answer:

2nd

Explanation:

please follow up and mark me as brainliest

Similar questions