India Languages, asked by rajib9721, 8 months ago

3. शुद्धभावार्थं चिनुत।
(i) अन्वशिक्षम्‌ क्षितेः तव्रतम्‌।
(अ) अहम्‌ पृथिव्याः व्रतपालनम्‌ अशिक्षम्‌।
(ब) मया पृथिव्याः प्रतिज्ञा अवगता।
(स) पृथिवी व्रतोपवासं करोति।
(द) पृथिवी स्वमार्गे परिभ्रमति।
(ii) सर्वारम्भेण तत्कुर्यात्‌
(अ) सर्वेषां कार्याणाम्‌ आरम्भः करणीयः
(ब) हठपूर्वकं सर्वं कार्य करणीयम्‌।
(स) तत्‌ कार्य पूर्ण + उत्साहेन करणीयम्‌।
(द) नरः सर्वदा प्रभूतं कार्य कुर्यात्‌।
(iii) गर्दभात्‌ त्रीणि कानि शिक्षेत
(अ) विश्रामः, शीतोष्णसहनम्‌ सन्तोषः
(ब) भारवहनम्‌, शीतसहनम्‌, सन्तोषः
(स) सन्तोषः, विश्रामं विना सततं कार्यशीलता, शीतोष्णसहनम्‌
(द) शीतोष्णसहनम्‌, भारवहनम्‌, असन्तोषः

Answers

Answered by Anonymous
1

Answer:

श्लोक लिखे गये हैं, जो जड़ एवं चेतन जगत् के अनुकरणीय ... '

Answered by harapriya11992
0

Answer:

Sorry I am not a hindi student so I can't answer so sorry.

Similar questions