Hindi, asked by py991197, 5 months ago

3. उपयुक्तकथनानां समक्षम् ‘आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।
आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषक: क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।
A​

Answers

Answered by akashimahi112
15

hey your answer is :-

क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। => आम्

(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। => नहि

(ग) कृषक: क्षेत्राणि सस्यपूर्णानि करोति। =>आम्

(घ) शीते शरीरे कम्पनं न भवति। => नहि

(ङ) श्रमेण धरित्री सरसा भवति। => आम्

Similar questions