Hindi, asked by dikshamishra54, 1 month ago

3. उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।
आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।​

Answers

Answered by ranamadhav123456
1

sorry am not understand this question

Answered by piyushsain84
0

Answer:

vajIaha8w98wsknsbabqoai hi

Similar questions