India Languages, asked by prakashsirvi5343, 2 months ago

3. विकल्पेभ्य: उचितं विपरीतार्थकं पदं चित्वा लिखत write the correct answer -
(i) विमलम्
(सुन्दरम् । पुरातनम् / मलिनम्)
(ii) नवम्
(पुरातनम् / मलिनम् / उत्तमम्)
(iii) सुखदा
(सर्वदा / समीपम् / दुःखदा)
(वने / आकाशे / मार्गे)
(v) सुदूरम्
(गगने / समीपम् । अध:)

Answers

Answered by jitenderthakur34
0

(i) विमलम् = मलिनम्

नवम् = पुरातनम्

सुखदा = दुःखदा

सुदूरम् = समीपम्

Similar questions