India Languages, asked by aaryaperiwal, 2 months ago

37227|hchreffur (Exercise)
1. प्रदत्तैः विकल्पैः अधोलिखितानां प्रश्नानामुत्तरमेकपदेन दीयताम्।
दिए गए विकल्पों से नीचे लिखे प्रश्नों के उत्तर एक पद में दीजिए।
(Give one word answers to the following questions with suitable options)
(क) छात्राः कति दले विभक्ताः सन्ति? (द्विदलयोः, त्रिदलेषु, पञ्चदलेषु)
(ख) छात्राः किं दृष्ट्वा प्रश्नोत्तरं यच्छन्ति? (चित्रं, मानचित्रं, चलचित्र)
(ग) नालन्दाविश्वविद्यालये छात्राः कुतः आगच्छन्ति स्म? (विदेशेभ्यः, प्रदेशेभ्यः, ग्रामेभ्यः)
(घ) अन्तिमं चित्रं कस्य स्थलस्य अस्ति? (रक्तदुर्गस्य, ताजमहलस्य, कुतुबमीनारस्य)
(ङ) 'एतानि चित्राणि भारतस्य गौरवं वर्णयन्ति' इति का कथयति? (श्रुति, अध्यापिका, स्मृति)

Answers

Answered by sharma959671
0

Answer:

Xlydlhcjgzjwkeqiguhfpuzpfpucziqiivxvxiaxivwoxhwoh

Similar questions