- 4. आशय स्पष्ट करो- (क) रस उँडेलकर गा लेती है (ख) चढ़ी नदी का दिल टटोलकर जल का मोती ले जाती है और T
Answers
Answered by
29
निर्देश- अधोलिखितान् अनुच्छेदान्। पठित्वा अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि स्व-उत्तरपुस्तिकायां लिखत
(1) संस्कृतसाहित्ये महाकवेः बाणभट्टस्य स्थानं सर्वोपरि अस्ति। अयं स्वकीयायाः सर्वप्रथमायाः गद्यकृतेः ‘हर्षचरितस्य’ प्रारम्भिके उच्छ्वासत्रये स्वकीय परिचयं दत्तवान्। अस्य जन्म वत्स गोत्रे अभवत्। कविः बाणभट्टः सारस्वतः ब्राह्मणः आसीत्। अस्य एकः पूर्वजः ‘कुबेरः’ इति नामा आसीत्, यः संस्कृतभाषायाः प्रकाण्डविद्वान् आसीत्। कुबेरस्य पौत्रः अर्थपतिः, बाणस्य पितामहः आसीत्।
Answered by
4
Answer:
ttvt6d ug ih 7gy7 HD 7gb76f 65 f6b
Similar questions
Math,
1 month ago
Math,
1 month ago
Math,
1 month ago
History,
2 months ago
Social Sciences,
2 months ago
India Languages,
10 months ago
Math,
10 months ago