India Languages, asked by alfiaishru1041, 8 months ago

4. अधोलिखितेषु वाक्येषु कोष्ठकात्‌ शब्दं चित्वा रिक्तस्थानपूर्ति कुरुत।
(i) छात्रः अध्ययनं ............. विद्यालयं गच्छति। (कृत्वा/कर्तुम्‌)
(ii) मकरः जम्बुफलानि गृहं ............. भाययि यच्छति (गत्वा/गन्तुम्‌)
(iii) सा उपवासं ............. जीवनं त्यजति। (कृत्वा/कर्तुम्‌)
(iv) तव भातृजाया तव हदयं ............. इच्छति। (खादित्वाखादितुम्‌)

Answers

Answered by rajanip506
0

Answer:

sorry

Explanation:

don't know the answer

PL follow me

Similar questions