Hindi, asked by jairamdiggi, 21 days ago

4. काष्ठकूट: चंच्वा गजस्य नयने स्फोटयिष्यति ।​

Answers

Answered by Anonymous
2

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Answer:

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Answer:(क) कालेन कस्या: सन्तति: जाता?

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Answer:(क) कालेन कस्या: सन्तति: जाता?(ख) चटकाया: किम् भुवि अपतत्‌?

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Answer:(क) कालेन कस्या: सन्तति: जाता?(ख) चटकाया: किम् भुवि अपतत्‌?(ग) कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Answer:(क) कालेन कस्या: सन्तति: जाता?(ख) चटकाया: किम् भुवि अपतत्‌?(ग) कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?(घ) काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

Attachments:
Answered by s1682nishtha7251
0

Explanation:

काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति? *

2 points

पादेन

चञ्च्वा

हस्तेन

पतरेण

Similar questions