Hindi, asked by samiksha8010, 5 months ago

4. लृट् लकारे परिवर्त्य वाक्यानि लिखत-

(क) शुकौ तत्र तिष्ठतः।
(ख) बालकाः भ्रमणाय उपवनं गच्छन्ति।
(ग) अहं दुग्धं पिबामि।
(घ) बालिका चित्रम् पश्यति।
(ङ) त्वम् उच्चैः हससि।

Answers

Answered by itzPoetryQueen
2
  • स्थास्यतः
  • गमिष्यन्ति
  • पास्यामि
  • दृश्यति
  • हसिष्यसि

Follow Me for more Sanskrit Answers

Mark Brainliest

Answered by AmeyaVernekar
1

Explanation:

लभक्षु

कः लकं स्वीकृत्य काशींगलर्ष्यलत?

Similar questions