Chinese, asked by patelsachin130573, 2 months ago

4
प्र.14 स्वस्य मित्रस्य कृते भगिन्याः पाणिगृहणसरकारम् आमन्त्रयितुम एक पत्रं संस्कृते

Answers

Answered by Anonymous
61

Answer

गोदवरीछात्रावासात्

दिनाङ्कः ..............

माननीया: पितृवर्याः !

सादरं (i)...प्रणमामि....

अत्र कुशलं तत्राप्यस्तु। मम (ii)...अर्धवार्षिकपरिक्षा... समाप्ता। परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)...आगामिमासस्य... प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)... अध्यापकाः...... अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)... द्वीपे...स्थिताम् एलोरा -गुहां प्रति (vi)...नेष्यन्ति....। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)...इच्छामि...। एतदर्थम् अस्माभिः (viii)...पञ्चशतम्..... रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)...धनादेशद्वारा...उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ....प्रणामाञ्जलि.... निवेदनीयः।

भवतां प्रियपुत्र

Aman jha

Answered by ananyaa0909
0

ANSWER

EXPLAIN

HOPE IT'S HELPFUL TO YOU

THANK YOU

PLEASE MARK AS BRAINLIEST ANSWER

Attachments:
Similar questions
Math, 8 months ago