English, asked by archanarajput2019, 4 months ago

4. प्रश्नानामुत्तरााणि एकपदेन लिखत-
(क) वृक्षाः कैः पातालं स्पृशन्ति?
(ख) वृक्षाः किं रचयन्ति?
(ग) विहगाः कुत्र आसीनाः।
(घ) कौतुकेन वृक्षाः किं पश्यन्ति? please send the answers of this

Answers

Answered by notty7
10

Answer:

(क) वृक्षाः पादैः पातालं स्पृश्यन्ति।

(ख) वृक्षाः वनम् रचयन्ति।

(ग) विहगाः शाखादोला आसीनाः।

(घ) कौतुकेन वृक्षाः पयोदर्पणे स्वप्रतिबिम्बम् पश्यन्ति।

Explanation:

पादैः

वनम्

शाखादोला

पयोदर्पणे स्वप्रतिबिम्बम्

ye eak pad me ans h

Similar questions