CBSE BOARD X, asked by richajha790, 6 months ago

4. रेखांकितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत-
(क) कृषक: क्षेत्रकर्षणं कुर्वन्+आसीत्।
(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः न+उत्थितः।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
(ङ) तथा+अपि+अहम् एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहुनि+अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लवः संजातःl​

Answers

Answered by tejal26001
8

I could have helped you

Answered by lodhiyal16
8

Answer:

Explanation:

रेखांकितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत-

(क) कृषक: क्षेत्रकर्षणं कुर्वन्+आसीत्।

उत्तर . कृषक: क्षेत्रकर्षणं कुर्वन्नसीत ।

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।

उत्तर .तयो:+एक: वृषभः दुर्बलः आसीत् ।

(ग) तथापि वृषः न+उत्थितः।

उत्तर . तथापि वृषः नोत्थितः।

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?

उत्तर .सत्सू +अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?

(ङ) तथा+अपि+अहम् एतस्मिन् स्नेहम् अनुभवामि।

उत्तर . तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।

(च) मे बहुनि+अपत्यानि सन्ति।

उत्तर. मे बहुन्यपत्यानि सन्ति।

(छ) सर्वत्र जलोपप्लवः संजातःl

उत्तर . सर्वत्र जल+ उपप्लवः संजातःl

Similar questions