Math, asked by pratapbanjare5, 9 months ago

(4)
द) निम्नलिखित वाक्यों में से सत्य-असत्य कथन बताइए-
Write the following sentences true or false -
(क)
सत्याग्रहाश्रमः सबर्मत्या नद्याः तीरे अस्ति।
रघुकुलम् अतीव ख्यातम् सीत्।
(ग)
वनस्पतिविज्ञानविषये आर्यभट: आविष्कारं कृतवान्।
(घ)
अद्वैतमतस्य प्रचारक: राजाराममोहनरायः आसीत्।
(ङ)
अनुपकारिणे यद् दानं दीयते, तत् सात्त्विकं दानं भवति ।​

Answers

Answered by rajinderkumar567865
4

Answer:

1 true

2 false

3 false

4 true

Similar questions