India Languages, asked by iqbalnasir6845, 9 months ago

5.अहं विरक्तः सदा तृप्तः इति अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) सदा
(ख) विरक्तः
(ग) अहं
(घ) तृप्तः

Answers

Answered by aditisingh24
1

Answer:

अहं is the right answer

Answered by SushmitaAhluwalia
0

Answer:

5.अहं विरक्तः सदा तृप्तः इति अस्मिन् वाक्ये सर्वनामपदं किम्?

(क) सदा

(ख) विरक्तः

(ग) अहं

(घ) तृप्तः

एतत् प्रश्नस्य उत्तरम् अस्ति -

अहं विरक्तः सदा तृप्तः इति अस्मिन् वाक्ये सर्वनामपदं अहं I

एकपदेन -  (ग) अहं

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: षठदशम: कर्तव्यपालनम् अस्ति-

एतत् प्रश्न गद्यांशेन अस्ति -

चन्द्रगुप्त मगधदेशस्य नृप: असीत्। तस्य मन्त्री: चाणक्य: तपोधन: राजतन्त्रज्ञ: च आसीत्। मन्त्री अपि स एकस्मिन् उटजे निवसति स्म। वैराग्यभावनया स: पूर्ण: आसीत्। एकदा नृपेण चाणक्याय कम्बला: समर्पिता:। तान् कम्बलान् दरिद्वेभ्य: दातुं नृप: सूचितवान्।

Similar questions
Hindi, 5 months ago