World Languages, asked by RutujaVS, 5 months ago

5 अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत-
रमेश प्रसाद: अभिवादये महोदय!
प्रधानाचार्य: नमोनमः, किमागमनप्रयोजनम्?
रमेश प्रसादः-1__________
प्रधानाचार्य:-परं सत्रस्य मध्ये प्रवेश: कथं संभवो भविष्यति?
रमेशप्रसाद:-2__________
प्रधानाचार्य: अस्तु, पश्यामि अहं किं कर्तुं शक्नोमि? भवान् किं करोति? छात्रस्य
माता वा किं करोति?
रमेश प्रसाद:-3___________
प्रधानाचार्य:-सा शिक्षिता अस्तिनवा?
रमेश प्रसाद:-4____________
प्रधानाचार्य:-इदं तु बहुशोभनम्। शिक्षिता माता
5_______________
मञ्जूषा (Options)
(क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मिा मम पत्नी एका गृहिणी
अस्तिा सा गृहस्य सर्वाणि कार्याणि सम्पादयति।
(ख) शिशो: आचारव्यवहारेण समं शैक्षिकप्रगते: अपि अवधानं कर्तुं समर्था भवति।
(ग) अहं भवतां विद्यालये स्वपुत्रस्य प्रवेशार्थम् निवेदन कर्तुम् आगतोऽस्मि।
(घ) अहं स्थानान्तरितो भूत्वा अवागतोऽस्मि, अतएव सत्रस्य मध्ये प्रवेशार्थं प्रार्थये।
(ड) आम महोदया सा स्नातकपरीक्षोतीर्णा अस्ति ।​

Answers

Answered by sandhu13jass27
0

Answer:

pata nahi

Explanation:

nahi anda I am so sorry

Similar questions