India Languages, asked by mridula17, 1 month ago

5. अधोलिखितवाक्यानि घटनाक्रमानुसारं पुनर्लिखत-
M
1. ननुभूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम् ।
2. सन्त्वेते निष्कुटवासिन एव प्राणिनो मम वयस्या इति ।
3.स चिन्तयामास-विरमन्त्वेते वराकाः पुस्तकदासाः ।
4. अहं पुनरात्मानं विनोदयिष्यामि ।
5. भ्रान्तः कश्चन बालः पाठशालाग्मनवेलायां क्रीडितुं निर्जगाम ।
6. किन्तु तेन सह केलिभः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत् ।
7. यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः ।
8. तन्द्रालुर्बालो लज्जया तोषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश ।​

Answers

Answered by xyzmynameis
1

Answer:

The Komodo dragon …………… follow its prey till it will eventually dies due to its

venomous bite.

a) must

b) will

c) could

d) mayAt this time tomorrow we ………………………. our project details to ma’am.

a) are presenting

b) shall be presenting

c) have been presenting

d) will have presenting

Similar questions