India Languages, asked by bc422618, 1 month ago

5. भिन्नप्रकृतिकं पदं चिनुत

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति ।

(ख) अत्र, सेवकः, शिक्षकः, लेखिका, क्रीडकः।

(ग) पत्रम्, मित्रम्, पुष्पम्, आमः, फलम्।

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।​

Answers

Answered by bhargavitattoo52
3

Answer:

1 अहसत

2 लेखिका

3 शाखा

4 यानम

Similar questions