Hindi, asked by prekshagill, 7 months ago

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) महर्षिदयानन्दस्य काले काः कुरीतयः व्याप्ताः आस
(ii) महर्षिः दयानन्दः किमर्थं भारते सर्वत्र अभ्रमत्?
(iii) महर्षिः शिष्येभ्यः सदैव किं वदति स्म?
(iv) जितेन्द्रियः महर्षिः किं करोति ?

(v) लज्जितः यात्री किम् अकथयत्?
(vi) "शिष्याः क्रुद्धाः अभवन्'' अत्र ‘अभवन्' इति क्रियापदस्य कर्तृपदं किम्?
..​

Answers

Answered by lalitneem123
1

Explanation:

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

(i) महर्षिदयानन्दस्य काले काः कुरीतयः व्याप्ताः आस

(ii) महर्षिः दयानन्दः किमर्थं भारते सर्वत्र अभ्रमत्?

(iii) महर्षिः शिष्येभ्यः सदैव किं वदति स्म?

(iv) जितेन्द्रियः महर्षिः किं करोति ?

(v) लज्जितः यात्री किम् अकथयत्?

(vi) "शिष्याः क्रुद्धाः अभवन्'' अत्र ‘अभवन्' इति क्रियापदस्य कर्तृपदं किम्?

..

Similar questions