5. गुरोरादेशः पदस्य सन्धिविच्छेदः अस्ति -
(द) अयादिसन्धिः
(अ) गुरु: आदेशः
(ब) गुरोः+आदेशः
(स) गुरोर+ आदेशः
न: 2 उचितविकल्पं चित्वा लिखत
(द) गुरो आदेशः
1. 'पञ्चवटी पदे समासः अस्ति
(अ) द्वन्द्वसमासः
(ब) बहुव्रीहिसमासः
(स) द्विगुसमासः (द) कर्मधारयसमासः
2. अधोलिखितेषु बहुव्रीहिसमासः अस्ति -
(ब) प्रतिदिनम्
(द) रामभक्तः
3. राजपुरुषः पदस्य समासविग्रहः अस्ति
(अ) राजः पुरुषः (ब) पुरुषः राजः
(स) पुरुषः राज्ञः
(द) राज्ञः पुरुषः
4. अधोलिखितेषु द्वन्द्वसमासः अस्ति
(अ) घनश्यामः (ब) त्रिभुवनम्
(सौ रामलक्ष्मणौ
(द) दशाननः
(अ) पीताम्बरः
(स) हरिहरी
Answers
Answered by
4
Answer:
गुरु: + आदेश:
कर्मधारय समास
राज्ञ:+ पुरूष:
रामलक्ष्मणौ
Similar questions
Physics,
3 months ago
Computer Science,
3 months ago
Biology,
7 months ago
Hindi,
7 months ago
Science,
1 year ago