5. 'क स्तम्भस्य कर्तृपदानि 'ख' स्तम्भस्य क्रियापदैः सह मेलनं कुरुत-
स्तम्भ 'क' के कर्ता पदों को स्तम्भ 'ख' के क्रिया पदों से मिलाइए-
Match the subjects of column 'क' with the verbs of column 'ख'.
(i) गुरुः
(ii) शिशवः
(iii) सैनिको
(iv) सीता
(1) मीनाः
सरोवरे अतरन्।
रामेण सह वनम् अगच्छत्।
शिष्यान् उपादिशत्।
भोजनम् अखादन्।
शत्रुभ्यः देशम् अरक्षताम्।
hey guys please answer this question if you answer this question I will follow you I promise
Answers
Answered by
5
Answer:
क - ख
(i) गुरुः - 3) शिष्यान् उपादिशत् I
(ii) शिशवः - 4) भोजनम् अखादन् I
(iii) सैनिकौः - 5) शत्रुभ्यः देशम् अरक्षताम् I
(iv) सीता - 2) रामेण सह वनम् अगच्छत् I
(v) मीनाः - 1) सरोवरे अतरन् I
Answered by
4
Explanation:
HEY MATE HERE IS YOUR ANSWER
(i) 3
(ii)4.
(iii) 5.
(iv) 2.
मीना (1)
hope it helps you
please mark me it as BRAINLIST
Similar questions
Math,
6 months ago
Hindi,
6 months ago
English,
1 year ago
CBSE BOARD X,
1 year ago
English,
1 year ago