Hindi, asked by sakshi2008manju, 8 months ago

5. 'क' स्तम्भस्य कर्तृपदानि 'ख' स्तम्भस्य क्रियापदैः सह मेलनं कुरुत-
स्तम्भ 'क' के कर्ता पदों को स्तम्भ 'ख' के क्रिया पदों से मिलाइए-
Match the subjects of column 'क' with the verbs of column 'ख'.
। (i) गुरुः
(ii) शिशवः
(iii) सैनिको
(iv) सीता
(v) मीनाः
सरोवरे अतरन्।
रामेण सह वनम् अगच्छत्।
शिष्यान् उपादिशत्।
भोजनम् अखादन्।
शत्रुभ्यः देशम् अरक्षताम्।

if you tell this answer correctly then I will surely follow you it's my promise ​

Answers

Answered by mk0359396
0

Explanation:

(i) गुरुः=शिष्यान् उपादिशत्।

(ii) शिशवः=भोजनम् अखादन्।

(iii) सैनिको=शत्रुभ्यः देशम् अरक्षताम्।

(iv) सीता=रामेण सह वनम् अगच्छत्।

(v) मीनाः=सरोवरे अतरन्।

Similar questions