5. कोष्ठकप्रदत्तानां पदानां लिङ्गम् विकल्पेभ्यः चित्वा लिखत
i) नरस्य =
अ) पुंलिङ्गः आ ) स्त्रीलिङ्गः इ ) नपुंसकलिङगः
ii) गुरूणाम् =
अ) पुंलिङ्गः आ ) स्त्रीलिङ्गः इ) नपुंसकलिङगः
iii) विद्या = -- अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः
vi) धनम् =
अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः v) केयूराः =
अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः
उत्तर दे
Answers
Answered by
1
Answer:
अ) पुंलिङ्गः
अ) पुंलिङ्गः
आ) स्त्रीलिङ्गः
इ) नपुंसकलिङगः
अ) पुंलिङ्गः
Explanation:
Mark me as BRAINLIST
Answered by
0
Answer:
विद्या गुरु व्यक्ति को भी रूपवान बना देती है। विद्या अत्यंत गुप्त धन है
Similar questions