India Languages, asked by aneesh12368, 5 months ago

5. कोष्ठकप्रदत्तानां पदानां लिङ्गम् विकल्पेभ्यः चित्वा लिखत

i) नरस्य =

अ) पुंलिङ्गः आ ) स्त्रीलिङ्गः इ ) नपुंसकलिङगः

ii) गुरूणाम् =

अ) पुंलिङ्गः आ ) स्त्रीलिङ्गः इ) नपुंसकलिङगः

iii) विद्या = -- अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः

vi) धनम् =

अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः v) केयूराः =

अ) पुंलिङ्गः आ) स्त्रीलिङ्गः इ) नपुंसकलिङगः


उत्तर दे​

Answers

Answered by sunitaranjan786
1

Answer:

अ) पुंलिङ्गः

अ) पुंलिङ्गः

आ) स्त्रीलिङ्गः

इ) नपुंसकलिङगः

अ) पुंलिङ्गः

Explanation:

Mark me as BRAINLIST

Answered by sharmadharmendra9087
0

Answer:

विद्या गुरु व्यक्ति को भी रूपवान बना देती है। विद्या अत्यंत गुप्त धन है

Similar questions
Math, 5 months ago