Music, asked by swaroop2007, 10 months ago

5 line on Mahatma Gandhi in Sanskrit​

Answers

Answered by harsh6767
12

Answer:

  1. महात्मा गांधी एकः महापुरुषः आसीत्।
  2. सः भारताय अजीवत्।
  3. भारताय एव च प्राणान अत्यजत्।
  4. अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति।
  5. अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्।

PLEASE MARK IT AS A BRAINLIEST.

Answered by jk507535
1

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति । यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते । यशः शरीरेण ते सदा जीवन्ति । महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत् । सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत् । मनसि वचसि कर्मणि च तस्य एकता आसीत् । अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत । तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा । सः महापुरुषः अपरः बुद्धः आसीत् । सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत् ।

Similar questions