5 lines about my school in sanskri
Answers
Answered by
0
Answer:
मम विद्यालयस्य नाम आदर्श सरस्वती निकेतन अस्ति।
एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति।
अस्य वातावरणम् आकर्षकम् अस्ति।
मम विद्यालये एक पुस्तकालय अस्ति।
विद्यालये पञ्च वाहनम् अस्ति।
मम् विद्यालये एकः वाटिका अस्ति।
मम् विद्यालये पञ्चाशत्त् आचार्यः अस्ति।
मम् विद्यालये अतिश्रेष्ठम् अस्ति।
मम् विद्यालये एकः प्रयोगशाला अस्ति।
मम् विद्यालये प्रतिवर्ष वार्षिकउत्सव भवति।
मम् विद्यालये अनेकानि वृक्षाणि सन्ति।
मम् विद्यालये अतिस्वच्छ अस्ति।
मम् विद्यालये विद्यार्थ न केवलम् पठन्ति अपितु अनेक कार्यम् अपि कुर्वन्ति।
अयं विद्यालय: अस्मा्कं गौरवास्पदम् अस्ति।
विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते।
Similar questions
World Languages,
4 months ago
Math,
4 months ago
Math,
4 months ago
Physics,
8 months ago
French,
8 months ago
Computer Science,
1 year ago
Math,
1 year ago