India Languages, asked by luckybvbpn0981, 2 months ago

5 lines on assam in sanskrit ​

Answers

Answered by Swastikook
15

Answer:

असमराज्यम् (Assam) ईशान्य भारते विद्यमानं किञ्चन राज्यम् । भारतस्य सीमाप्रदेशे विद्यमानं राज्यम् अस्ति । राज्यस्य विस्तीर्णं ७८,४६६ चदर कि. मि. अस्ति । अस्य राज्यस्य उत्तरे अरुणाचलप्रदेशः, पूर्वे नागाल्याण्ड तथा मणिपुर, दक्षिणे मिजोरमा तथा मेघालयः, पश्चिमे बाङ्ग्लादेशश्च भवन्ति । अस्य राज्यस्य राजधानि "दिसपुर"।

mark me brianlist please

Similar questions