India Languages, asked by dimpalpariyani1, 1 year ago

5 lines on br Ambedkar in sanskrit

Answers

Answered by kaalipavan
24

"भारतस्य राजभाषा संस्कृतं भवेत्" इति संविधानसभायां शोधप्रस्तावः आनीतः आसीत् यस्य प्रस्तावस्य कृते हस्ताक्षरकर्तृषु प्रस्तावमण्डयितॄषु च डा. अम्बेदकरः अपि अन्यतमः आसीत्। संविधानसभायां यदा राजभाषासम्बन्धे चर्चा प्रवर्तते स्म तदा डा. अम्बेदकरः किञ्च पण्डितलक्ष्मीकान्तमैत्रः व परस्परं संस्कृतेन वार्तालापः कृतवन्तौ। तत्सम्बन्धे "आज" इति हिन्दीदिनपत्रिकायां 15 सितम्बर 1949 तमे दिनाङ्के प्रकाशिते प्रकाशिता वार्ता - "डा. अम्बेदकर का संस्कृत में वार्तालाप" इति अस्ति। एषा एव वार्ता प्रयागतः प्रकाश्यायां THE LEADER इति आंग्लपत्रिकायां 13 सितम्बर 1949 तमे दिनाङ्के मुखपृष्‍ठे प्रकाशिता आसीत्। तस्याः शीर्षकम् आसीत् "THEY CONFER IN SANSKRIT" इति। देहल्यां राष्‍ट्रीये अभिलेखागारे शताधिकवर्षेभ्यः सर्वासां पत्रिकाणां समाचारपत्राणां च "मैक्रो फिल्म" कृत्वा संरक्षितवन्तः सन्ति। तानि सर्वाणि दृष्‍ट्वा अस्माभिः बहु अन्वेषणं,गवेषणं च कृत्वा एताः महत्त्वभूताः वार्ताः प्राप्‍ताः।

Answered by naveenpallavi
6

Answer:

"भारतस्य राजभाषा संस्कृतं भवेत्" इति संविधानसभायां शोधप्रस्तावः आनीतः आसीत् यस्य प्रस्तावस्य कृते हस्ताक्षरकर्तृषु प्रस्तावमण्डयितॄषु च डा. अम्बेदकरः अपि अन्यतमः आसीत्। संविधानसभायां यदा राजभाषासम्बन्धे चर्चा प्रवर्तते स्म तदा डा. अम्बेदकरः किञ्च पण्डितलक्ष्मीकान्तमैत्रः व परस्परं संस्कृतेन वार्तालापः कृतवन्तौ। तत्सम्बन्धे "आज" इति हिन्दीदिनपत्रिकायां 15 सितम्बर 1949 तमे दिनाङ्के प्रकाशिते प्रकाशिता वार्ता - "डा. अम्बेदकर का संस्कृत में वार्तालाप" इति अस्ति। एषा एव वार्ता प्रयागतः प्रकाश्यायां THE LEADER इति आंग्लपत्रिकायां 13 सितम्बर 1949 तमे दिनाङ्के मुखपृष्‍ठे प्रकाशिता आसीत्। तस्याः शीर्षकम् आसीत् "THEY CONFER IN SANSKRIT" इति। देहल्यां राष्‍ट्रीये अभिलेखागारे शताधिकवर्षेभ्यः सर्वासां पत्रिकाणां समाचारपत्राणां च "मैक्रो फिल्म" कृत्वा संरक्षितवन्तः सन्ति। तानि सर्वाणि दृष्‍ट्वा अस्माभिः बहु अन्वेषणं,गवेषणं च कृत्वा एताः महत्त्वभूताः वार्ताः प्राप्‍ताः।

Explanation:

Similar questions