5 lines on my family in sanskrit
Answers
Answered by
5
मम परिवारः सुन्दरः विशालः च।
पितामह: पितामही मम पितुः अनुजः अनुजा च सर्वे मिलित्वा वसामः।
परिवारस्य कनिष्ठा मम भगिनी अस्माकम् सर्वेषां प्रिया।
मम परिवारस्य ज्येष्ठाः सदा अस्माकं हिताय प्रयतन्ते।
अस्माभिः सह एकः कुक्कुरः अपि परिवार सदस्यः इव वसति।
पितामह: पितामही मम पितुः अनुजः अनुजा च सर्वे मिलित्वा वसामः।
परिवारस्य कनिष्ठा मम भगिनी अस्माकम् सर्वेषां प्रिया।
मम परिवारस्य ज्येष्ठाः सदा अस्माकं हिताय प्रयतन्ते।
अस्माभिः सह एकः कुक्कुरः अपि परिवार सदस्यः इव वसति।
Answered by
3
hope this may help u
Attachments:

Similar questions