India Languages, asked by anvi555, 1 year ago

5 lines on rainy season in Sanskrit

Answers

Answered by coolthakursaini36
252

                                              वर्षा-ऋतु:

वर्षा-ऋतौ अस्माकं मन: प्रसन्न: भवति | अयं ऋतु: ग्रीष्मऋतो: पश्चाद् आगच्छति | वर्षा-ऋतु: मुख्यतः आषाढ़, श्रावण भादो मासे च भवति |  

वर्षा-ऋतुणा सम्पूर्ण धरित्री सरसा सम्पन्न: तथा च हरितवर्ण: भवति | यत्र तत्र सर्वत्र पुष्पाणि विकसितानि भवन्ति | अयं ऋतु: जलस्य आवश्यकतां पुर्णं करोति |

भारतवर्षे अयं ऋतु: जीवनदायनी अस्ति | परम् अस्य दुष्प्रभाव: अपि भवति अति वृष्टिभि: सर्वत्र जलप्रसार: भवति य: विनाशकारी भवति |  


Similar questions