Hindi, asked by utkarshguptautp8llgd, 1 year ago

5 lines on ram navami in sanskrit

Answers

Answered by Akankshya123
5
this is your answer
Attachments:
Answered by bhatiamona
4

                                 पांच पंक्ति राम-नमवी

  • श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः ।सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः ।  
  • भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् |श्रीरामः विष्णोः सप्तमः अवतारः ।  
  • "विष्णोरर्धं महाभागम्” इत्येव उल्लेखः दृश्यते । रावणः देवैः मरणम् न भविष्यति इति वरं प्राप्तवान् आसीत् ।
  • तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् ।  
  • “चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ ।उदये गुरुगौरांश्चोः स्वोच्चस्थे ग्रहपञ्चके ॥

Similar questions