5 lines on rani laxmi bai
in Sanskrit
Answers
Explanation:
झांसीराणीलक्ष्मीवर्यायाः जन्म १८३५ तमे संवत्सरे नवेम्बरमासस्य १९ तमे
दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी'
दिनाङ्के दिवङ्गता।
इति नाम्ना
ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः
प्रमुखं
योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्। लक्ष्मीबायी
उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत् सा
आङ्लेयान्
विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती।
महाराज्ञी लक्ष्मीः
इत्यस्याः वीरांगनायाः जन्म महाराष्ट्र राज्ये कृष्णानद्यास्तटे एकस्मिन्
ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् |शैशवे अस्याः
नाम् 'मनुबाई' इति अभूत् । अस्याः जनक: मोरोपन्तः तदानीं पेशवा
बाजीरावस्य सेवायामसीत् । अस्या: जननी 'भागीरथी बाई'
च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् ।
तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्,
मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च
अलभत । सा तत्र नैपुण्यम् अवाप्नोत् । अश्वारोहणेऽपि
मनुवाई अतीव
कुशलिनी आसीत् ।
thank me and mark brainalist for best answers.
Explanation:
वह एक सुंदर, बुद्धिमान और बहादुर लड़की थी। मनु ने अपना बचपन पेशवा बाजी राव द्वितीय के बेटे नाना साहिब की संगति में बिताया। उसके पास बहुत साहस और मन की उपस्थिति थी जो उसने एक बार नाना साहिब को घोड़े के पैरों से कुचलने से बचाने के दौरान साबित कर दिया था।
