Hindi, asked by sneha8556, 1 month ago

5 lines on river Ganga in Sanskrit language ​

Answers

Answered by pratheban083
1

Answer:

गंगानदी

गंगानदीअस्माकं देशे सर्वासु नदीषु गंगा अतिश्रेष्ठा प्रधाना पवित्रतमा च वर्तते । इयम् हिमालयात् निःसृत्य बंगोपसागरे पतति । अस्याः पावने तटे विशालाः प्राचीनाः नगर्यः स्थिताः सन्ति, यथा-हरिद्धारः, प्रयागः, वाराणसी, पाटलिपुत्रादि । अस्माकं सभ्यता-संस्कृति एषु नगरेषु उन्नता जाता । गंगा एव भारतवर्षस्य धार्मिक विचारधारायाः पारिचायिका अस्ति । चिरकाल-रक्षितेऽपि गंगाजले कीटाणवः प्रभवन्ति । अतएव गंगानदी नित्या पूजनीय, वन्दनीया, सेवनीया च । भारतीयाः जनाः गंगायाः जलस्य मात्र सेवनं न कुर्वन्ति अपितु देववत् पूजयन्ति च । गंगास्मरणमात्रेण पापः शिरः धुनोति इति कथ्यते ।

Similar questions