India Languages, asked by anvi555, 1 year ago

5 lines on the importance of learning in Sanskrit
plzz its urgent

Answers

Answered by Jenny1981
61
विद्या भॊगकरी अस्ति यश: सुखकारी भवति

Knowledge offers enjoyment,fame and auspiciousness

विद्या विहीन: धनवानपि निर्धनःमन्यते

Person Without knowledge is considered poor despite having wealth.

विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।

Man attains wealth through knowledge. Wealth offers all kinds of joys

विद्या अधुना युगे अत्यावश्यकं अस्ति।

In this modern age knowledge is most essential.

विद्यया मनुष्या:सर्वश्रेष्ठा: भवन्ति।

people become worthiest due to knowledge.

विद्या अज्ञानान्धकारं दूरी करोति।

Knowledge wards off the darkness of ignorance


hope it helps then plz mark as brainliest
Answered by Anonymous
24
मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति । विद्यया ज्ञाने वृद्धि: भवति । विद्या विनयं ददाति । विद्या विहीन: नर: पशुभि: समान: ।सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।विदेशेषु अपि विद्या एव बन्धु: अस्ति ।

Maanavjeevne vidya sreshtha sarvpradhana asti .vidyaya gyane vridhi bhavti .Vidya vinyam dadati .Vidya viheen nara pashubhi samaana .Sarvadravyeshu vidya sarvasreshtham dhanam asti .Videsheshu api vidya eva bandhu asti .


Similar questions
Math, 6 months ago